正在查看 6 个帖子:1-6 (共 6 个帖子)
  • 作者
    帖子
  • @85368 回复 ⚑举报 

    collector
    游客

    白谷仙本集(Bhṛgusaṃhitā),印度納迪占星書的一種,體系類似於中國的命書,涵蓋了大量的占斷實例,託古印度仙人之名,以白谷仙(Bhṛgu)與其子太白仙(Śukra)的對話形式,對命盤做出分析。納迪星書有許多種,每種側重點不同,此書偏重宮位斷法,對命主進行簡要分析。本人近日訪得一套鈔本,梵文,天城體,當爲近代轉鈔,其內容爲市面上各種Bhṛgusaṃhitā所未見,當然也沒有譯文。因爲此書的主題與中國術書有共通之處,故本人摘錄部分,從梵譯漢,在此分享。

    命例 No.1:

    截屏2023-03-14 上午10.45.23

    (此例太陽與水星在雙子一宮,木星在室女四宮,羅睺在摩羯八宮,土星在寶瓶九宮,太陰在雙魚十宮,金星與火星在金牛十二宮)

    oṃ śukra uvāca

    asyo yo janma prapnoti jīvanaṃ tasya kīdṛśam |

    ucyatāṃ kṛpayā tāta surācāryastadā’bravīt ||

    太白仙曰:

    尊父!得此命者,其生如何?汝本慈悲,懇請言之。(後半句“surācāryastadā’bravīt”,即“歲星仙即言”,當爲誤抄。

    bhṛgu uvāca 

    dānaśīlo’bhimānī ca mātṛpitrośca vañcitaḥ |

    alpāyuścālpajño‘yaṃ kaviḥ jyotirvido’pyasau ||

    白谷仙曰:

    其人仁善,好施,高傲,膚淺,父母不親,短壽。爲詩人,知星命。

    nītivān paitṛkāt yuktaḥ dhanādhīśaḥ striyaḥ priyaḥ |

    pādapīḍānubhāvajñaḥ vivekī dhārmikastathā ||

    其爲從政者。所掌管之財富,得自其父。衆女所愛。雙足苦痛。善分辨,守公義。

    svastho’nubhavaśīlaśca vapusā madhyamastathā |

    kaṭusatyavadaścāyāt vyayo asyādhikaṃ bhavet ||

    其身健全,敏銳,中等之體。其言眞誠犀利。其所耗多於所得。

    kṛpaṇo ṛṇakartā ca bahissthaśca prabhāvavān |

    śatrujinmṛtyurasyāsti gehaiva patnisammukhe ||

    amāvāsyāṃ phalgunasya varṣaikaṃ ṣaṣṭitame tathā |

    udare raktayoḥ rugṇāḥ bhāryā asya bhaviṣyati ||

    其爲人貪鄙,常負債,安住於外,強壯有力,能勝怨敵。六十一歲,月宿張翼,新月之時,死於家中,妻子面前。其妻將因腹中之子而得疾。

    navamaṃ dvādaśaṃ varṣaṃ ekaviṃśati saṃkhyakam |

    trayotriṃśatavarṣañca ṣaṭpañcāśataṃ tathā ||

    pañcacatvāriṃśābdañca iṣṭanāśanahetave |

    śreṣṭhaṃ saptadaśaṃ tadvat viṃśāṣṭaviṃśasaṃkhyake ||

    tricatvāriṃśatābdañca pañcapañcāśataṃ kvacit |

    第九、十二、二十一、三十三、五十六、四十五年爲其凶年,所求皆消。第十七、二十、二十八、四十三、五十五爲其吉年。

    vipadāṃ nāśanāyaiṣa gurudevārcako bhavet ||

    gurumantrañjapet svarṇe pravālaratnamāvahet |

    欲除諸厄,當供養上師,持誦上師眞言,戴金珊瑚寶珠。

    mleccho’yaṃ pūrvakālasya bhaved vaiśākhanandanaḥ ||

    paraṃ vivekataścaiṣa manuṣyo’pi bhaviṣyati |

    其爲蠻人,前世爲驢,下一世則仍爲人。

    asyāṃ lagne dvitīye vā ṣaṣṭhasaptamayoḥ yadi ||

    candro vā daśame bhūyāt kramaśo’sya bhaviṣyati |

    susantatiḥ dhanī rugṇaḥ yātrāmṛtyuḥ pratāpavān ||

    於此盤中,若太陰在一宮,主得善子,在二宮,主富庶,在六宮,有疾,在七宮,主出行時死,在十宮,具威德。

    @85369 回复 ⚑举报 

    国学初基入门
    游客

    发个题外话:请先生寻找《地支论》这本算命神书!

    南怀瑾先生说,民国高僧印光大师会算命,而且可以算到下一世,依据的书籍是《地支论》,可惜他自己一直未找到。

    @85371 回复 ⚑举报 

    国学初基入门
    游客

    南怀瑾原话大意:印光大师算命,可以算到前生去,曾说要算得准《地支论》一定要看。十二地支之论,不是佛经。前生是什么?一算就知。

    @85384 回复 ⚑举报 

    崇鹂
    游客

    太陽與水星在雙子一宮,木星在室女四宮,羅睺在摩羯八宮,土星在寶瓶九宮,太陰在雙魚十宮,金星與火星在金牛十二宮

    有没有爱好术数的朋友谈一谈,按我们的学说,这是什么情况?

    这种星命批文,谈轮回前世、谈职业、谈寿命、谈流年吉凶,跟我们的也很像,大概人类总离不开这些。估计在一千两千年前,印度欧洲中国交流密切一如今日,不过限于语言隔阂,那一部分谁学谁搞不清了。

    欲除諸厄,當供養上師,持誦上師眞言,戴金珊瑚寶珠。

    不过这一句,一下子就看乐了,现场顿时欢快了起来,回到了人间

    @85640 回复 ⚑举报 

    太鳦
    游客

    collector大佬, 很久沒看您在這裡分享古籍!

    一切安好嗎?

    期待您的古籍分享!

    @86222 回复 ⚑举报 

    游客

    @崇鹂 #85384

    😂

正在查看 6 个帖子:1-6 (共 6 个帖子)
正在查看 6 个帖子:1-6 (共 6 个帖子)

上传图片

拖拽或点击选择图片(最多五张)

回复至:梵文鈔本 《白谷仙本集》Bhṛgusaṃhitā
您的信息:



发帖/回帖前,请了解相关版规

1,不要开书单。单个帖子尽量发布一种书籍需求。
2,在搜索不到相关主题的情况下,尽量发新帖(发帖标题最好带上书名)。不要在他人帖子中回复某种书籍需要。
3,发帖提问标题尽量简单明了。发帖内容不要太过简略,请对书籍内容、版本或作者作简要说明。
4,出版于1973年以后的资源需求或分享将会被清理删除。